Stamina Sanskrit Meaning
बलम्, वीर्यम्, सामर्थ्यम्
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
सा चेतना यया सजीवाः जीवन्ति।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
कस्यापि मुख्यः भागः गुणो वा।
अपराधिनः कृते बन्धनताडनादि दण
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
श्यामः वधस्य अपराधेन आजन्मकारावासस्य दण्डम् प्राप्तवान्।
वर्षायां पन्थानः पङ
Artificer in SanskritAccustom in SanskritChintzy in SanskritReport in SanskritBlaze in SanskritEvery Which Way in SanskritSpirits in SanskritDiscriminating in SanskritRailroad in SanskritQuint in SanskritShameless in SanskritCrisis in SanskritAdorned in SanskritBravado in SanskritLuscinia Megarhynchos in SanskritCroup in SanskritCompound in SanskritEntryway in SanskritInk in SanskritPrey in Sanskrit