Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stamp Sanskrit Meaning

चिह्नय, पत्रमुद्रा, मुद्रय

Definition

सुवर्णस्य मुद्रा।
नामादीनां मुद्राङ्कनयन्त्रम्।
तत् पत्रं येन प्रमाणितं भवति यत् तस्य धारकः सार्वजनिकयात्रायै अथवा सार्वजनिकमनोरञ्जनस्थानेषु प्रवेष्टुम् अर्हः।
कस्यपि वस्तुनः पुरुषस्य वा गुणैः क्रियाभिः वा हृदि चित्ते वा संस्कारानुकूलः व्यापारः।
काष्ठस्य धातोः वा सः खण्डः यस्योपरि वर्तमाना

Example

तेन सुवर्णकाराय सुवर्णमुद्रां दत्त्वा रुप्यकाणि गृहीतानि।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
पत्रकात् विना यात्रा न करणीया।
गायिकायाः मधुरः स्वरः मम हृदि अस्थिरयत्।
श्रमिकः मुद्रिकया