Stand Sanskrit Meaning
अपमानं सह्, अस्, उत्थापय, उत्सद्, उत्स्था, दृष्टिः, धीः, मतम्, मतिः, विद्, वृत्, समुत्था, समुत्थापय, स्था
Definition
यस्मिन् गतिः नास्ति।
न्यायालये विद्यमानं वर्तुलाकारं काष्ठनिर्मितं स्थानं यत्र स्थित्वा साक्षिणः साक्ष्यं प्रस्तुवन्ति।
यः न चलति।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
सूत्रकारस्य साधनविशेषः, वस्त्रं वायते अनेन इति।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
यस्मात् स्थलात् शासनद्वारा प्रचलितस्य
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
साक्षिपीठके स्थितः साक्षी गीतादीन् स्पृष्ट्वा सत्यं वदामि इति शपति।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
वायदण्डेन पटम् वायते।
दिल्लीनगरम् नेतृणां कृते एकम् राज
Tumult in SanskritBuss in SanskritRib in SanskritInvent in SanskritLuffa Cylindrica in SanskritUsage in SanskritLulu in SanskritSapidity in SanskritName And Address in SanskritArcheologist in SanskritSelf-destruction in SanskritGoing Away in SanskritOverexcited in SanskritAccumulation in SanskritFine in SanskritApt in SanskritCinch in SanskritKitchen Stove in SanskritAlleviation in SanskritHomicide in Sanskrit