Staple Sanskrit Meaning
उत्पादनसामग्री
Definition
तत् स्थानं यत्र सदृशानि वस्तूनि बहुशः विक्रीयन्ते।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
शाकानां हट्टः।
कस्यापि क्षेत्रस्य प्रमुखः।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
समानवस्तूनाम् उन्नतः समूहः।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
पशुविशेषः- सः पशुः य
Example
महेशः हट्टात् महाविक्रेयात् वस्तूनि क्रीत्वा अल्पशः विक्रीयते।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
सः प्रतिदिने शाकहट्टात् हरिताः शाकाः आनयति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
गजाय
Chickpea in SanskritDepart in SanskritIntoxication in SanskritWords in SanskritTired in SanskritBaby in SanskritOil Lamp in SanskritEbony in SanskritCheat in SanskritGo Forth in SanskritDictionary in SanskritPush Aside in SanskritPill Pusher in SanskritIntellectual in SanskritDetective in SanskritFaineant in SanskritTalk in SanskritKnockout in SanskritNitre in SanskritAccursed in Sanskrit