Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Star Sanskrit Meaning

अग्रयोधी, उ-्वी, उडुः, ऋक्षम्, ज्योतिषी, ज्योतिस्, तारका, तारा, तारिका, नक्षत्रम्, भासन्तः, रात्रिजम्, रात्रिभम्

Definition

तन्तुवाद्यविशेषः।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
खगोलशास्त्रदृष्ट्या त्रयोदश अंशाः विंशतिः कलाः इति परिमाण युक्ताः चन्द्रगतेः मार्गाः।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
नाटके साहित्ये वा यः केन्द्रीभ

Example

दीपकः विपञ्च्याः वादने निपुणः अस्ति।
रात्रौ तारायाः शोभा अवर्णनीया।
सप्तविंशति नक्षत्राणि सन्ति।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
सः एकः कुशलः अभिनेता अस्ति।