Staring Sanskrit Meaning
अखिलः, अखिलम्, अखिला, अनिमेषदृष्ट्या, पुर्णा, पूर्णः, पूर्णम्, विस्फारित, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् शेषरहितम्।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
स्थिरया दृष्ट्या।
निमेषरहितः।
येन स्वस्य अक्षिणी अपावृते।
निश्चययुक्तः।
अवस्करक्षेपणार्थे वर्तमानं स्थानम्।
यः खण्डितः नास्ति।
यः अतीव सम्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मम कार्यं समाप्तम् ।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
सा बृहच्चालन्या गोधूमं संमार्जयति।
सः अस्य
Putting To Death in SanskritDisabled in SanskritHeat in SanskritBalance in SanskritFisherman in SanskritComplete in SanskritTooth in SanskritHotness in SanskritCinque in SanskritDecease in SanskritBird Of Night in SanskritEnquiry in SanskritAggregation in SanskritBravado in SanskritMaterial in SanskritThar Desert in SanskritCoriander in SanskritCombustion in SanskritUnattackable in SanskritTerrestrial in Sanskrit