Stark Sanskrit Meaning
अखिलः, अखिलम्, अखिला, पुर्णा, पूर्णः, पूर्णम्, वनस्पतिहीन, शस्यहीन, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यत्र वनस्पतयः न सन्ति।
यद् शेषरहितम्।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
पूर्यते समग्रम् इति।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
पूर्णरूपेण।
आरम्भात् अन्तं यावत्।
आदितः
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
पर्जन्याभावात् एतद् क्षेत्रम् वनस्पतिहीनम् अभवत्।
मम कार्यं समाप्तम् ।
कंसः क्रूरः आसीत्।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
मम पितुः हृदयं ना
Over And Over Again in Sanskrit1000000 in SanskritInjure in SanskritSenior Citizen in SanskritDaucus Carota Sativa in SanskritHanuman in SanskritFoster in SanskritMeditative in SanskritCapture in SanskritEntrance in SanskritTrigon in SanskritRow in SanskritWoody in SanskritNational in SanskritDetermination in SanskritDouble-dyed in SanskritPilgrimage in SanskritEstablish in SanskritBit in SanskritMahratta in Sanskrit