Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Start Sanskrit Meaning

अभ्यादानम्, आरभ्, आरम्भः, उदात्तः, उपक्रमः, कार्यारम्भः, प्रक्रमः, प्रारभ्

Definition

कार्यादिषु प्रथमकृतिः।
गृहद्वारजिण्डकम्।
चकितस्य भावः ।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
मङ्गलावसरेषु पिष्टादिभिः अङ्कितं रेखाङ्कनम् ।
कार्यारम्भानुकूलव्यापारः।
धावनविषयकप्रेरणानुकूलः व्यापारः।
पूर्वं निश्चितात् समयात् ऊर्ध्वं समयनियतानुकूलः व्यापारः।
हट्टे वर्तमानः सः भागः यः आपणकैः परितः तथा च मध्यवर्ती भाग

Example

आगच्छ अस्य कार्यस्य आरम्भं करवाम।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
बालकाः प्रकोष्ठे खेलन्ति।
अकस्मात् ध्वनिं श्रुत्वा बालकस्य चकनम् आश्चर्यकारकं नास्ति ।
सः चतुष्पथे स्थित्वा भाषणं करोति।
सा अप्रतिमा अल्पना आलिखति ।
श्वा मार्जारं धावयति।
दिसम्बरमासस्य यात्रा इदानीं ग्रीष्म