Start Sanskrit Meaning
अभ्यादानम्, आरभ्, आरम्भः, उदात्तः, उपक्रमः, कार्यारम्भः, प्रक्रमः, प्रारभ्
Definition
कार्यादिषु प्रथमकृतिः।
गृहद्वारजिण्डकम्।
चकितस्य भावः ।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
मङ्गलावसरेषु पिष्टादिभिः अङ्कितं रेखाङ्कनम् ।
कार्यारम्भानुकूलव्यापारः।
धावनविषयकप्रेरणानुकूलः व्यापारः।
पूर्वं निश्चितात् समयात् ऊर्ध्वं समयनियतानुकूलः व्यापारः।
हट्टे वर्तमानः सः भागः यः आपणकैः परितः तथा च मध्यवर्ती भाग
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
बालकाः प्रकोष्ठे खेलन्ति।
अकस्मात् ध्वनिं श्रुत्वा बालकस्य चकनम् आश्चर्यकारकं नास्ति ।
सः चतुष्पथे स्थित्वा भाषणं करोति।
सा अप्रतिमा अल्पना आलिखति ।
श्वा मार्जारं धावयति।
दिसम्बरमासस्य यात्रा इदानीं ग्रीष्म
Ember in SanskritSerbian in SanskritIn Front in SanskritBird Of Minerva in SanskritOculus in SanskritWicked in SanskritEventide in SanskritRead in SanskritSprinkle in SanskritSeptenary in SanskritDetermine in SanskritAttain in SanskritPeacefulness in SanskritPick in SanskritMarried in SanskritFruit in SanskritAccepted in SanskritBlend in SanskritCarrying Out in SanskritSplatter in Sanskrit