Starved Sanskrit Meaning
निराहार
Definition
यः अत्यधिकम् अत्ति।
यः क्षुधया आतुरः।
यः क्षुधया पीडितः अस्ति।
यः नित्यं क्षुधावान् अस्ति।
येन किमपि न खादितं पीतं वा।
यः प्रमाणात् अधिकं खादति।
आहारेण विना।
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
अधुना नैके बुभूक्षिताः जनाः मार्गेषु भिक्षार्थम् अटन्ति।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
सः निराहारेभ्यः पुरुषेभ्यः भोजनं यच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये अतिमात्रं भोजनं करोति।
सः निराहारं व्रतम् आचरति।
Rhus Radicans in SanskritValour in SanskritAddable in SanskritSaffron in SanskritErosion in SanskritHome in SanskritUnwiseness in SanskritChew The Fat in SanskritLower Rank in SanskritSame in SanskritDifferent in SanskritFlabbergasted in SanskritOft in SanskritPotassium Nitrate in SanskritNeedful in SanskritRed Coral in SanskritUnforeseen in SanskritEver in SanskritTepid in SanskritBrass in Sanskrit