Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Starved Sanskrit Meaning

निराहार

Definition

यः अत्यधिकम् अत्ति।
यः क्षुधया आतुरः।
यः क्षुधया पीडितः अस्ति।
यः नित्यं क्षुधावान् अस्ति।
येन किमपि न खादितं पीतं वा।
यः प्रमाणात् अधिकं खादति।
आहारेण विना।

Example

क्षुधातुरं बालकं माता दुग्धं पाययति।
अधुना नैके बुभूक्षिताः जनाः मार्गेषु भिक्षार्थम् अटन्ति।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
सः निराहारेभ्यः पुरुषेभ्यः भोजनं यच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये अतिमात्रं भोजनं करोति।
सः निराहारं व्रतम् आचरति।