State Sanskrit Meaning
अवस्था, आक्रन्दः, दशा, परमाधिकारः, बलूचिस्तानप्रान्तः, भावः, राज्यम्, राज्याधिकारः, वृत्तिः, संस्थितिः, स्थितिः
Definition
मनुष्यस्य जीवनकाले विविधानां ग्रहाणां निश्चितः भोगकालः।
देशस्य तद्भागः यस्य प्रजायाः भाषा तथा च आचारविचारपद्धतिः भिन्ना स्वतन्त्रा च अस्ति।
स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
कया अपि घटनया के
Example
मम ग्रहदशा समीचीना वर्तते।
अधुना भारतदेशे नवविंशराज्यानि सन्ति।
सः स्वविचारान् अभिव्यनक्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
साम्प्रदायिकेन उत्पातेन अत्र स्थितिः सम्यक् नास्ति।
श्यामस्य आयुः द्विवर्षाधिकः अस्ति।
म
Grasp in SanskritTrampling in SanskritDolly in SanskritAnger in SanskritHusband in SanskritPeace Of Mind in Sanskrit42nd in SanskritPomelo Tree in SanskritLit in SanskritChivvy in SanskritTraveller in SanskritCome in SanskritStride in SanskritRaft in SanskritFenugreek Seed in SanskritInstant in SanskritHarry in SanskritNonvoluntary in SanskritGreenhouse in SanskritClever in Sanskrit