Stately Sanskrit Meaning
भव्य
Definition
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
भविष्यत्कालीनः।
येन प्रतिष्ठा लब्धा।
अत्यन्तम् श्रेयान्।
यः प्रशंसितुं योग्यः।
गौरवेण युक्तः।
यः मनः आकर्षति।
उदारस्य अवस्था भावः वा।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
धनिकस्
Example
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
ये अन्यान् कृते जीवन्ति ते प्रशंसनीयाः सन्ति।
विश्वे भारतदेशस्य गौरवपूर्णं स्थानम्
Gruntle in SanskritLaurus Nobilis in SanskritLiquor in SanskritRegurgitation in SanskritDaylight in SanskritSpend in SanskritDiscorporate in SanskritFriend in SanskritLeafy in SanskritServant in SanskritSecret in SanskritCare in SanskritSoberness in SanskritInjustice in SanskritSenior Citizen in SanskritSelf-examining in SanskritInformation in SanskritPricker in SanskritEmpty in SanskritHalf Dozen in Sanskrit