Statement Sanskrit Meaning
कथनम्, तर्कः, दृढोक्तिः, युक्तिः, वक्तव्यम्, समादेशः, सम्प्रतिपत्तिः
Definition
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
कमपि विषयम् अधिकृत्य कृतं स्पष्टीकरणात्मकं भाषणम्।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कार्यादीसम्बन्धी वर्णनम्।
Example
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
स्त्रीधनविषयकं तस्य वक्तव्यं श्रवणीयम् आसीत्।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
Lazy in SanskritDialect in SanskritStatement in SanskritSound in SanskritDialogue in SanskritSweat in SanskritMulberry Tree in SanskritResponsibility in SanskritBore in SanskritHazard in SanskritIntegrated in SanskritFrequence in SanskritClear in SanskritThenceforth in SanskritPress in SanskritHimalayan Cedar in SanskritDepravation in SanskritAccustomed in SanskritIndecorous in SanskritCut Rate in Sanskrit