Static Sanskrit Meaning
अचर, अचल, क्षोण, स्थावर
Definition
यस्मिन् गतिः नास्ति।
शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः वि
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा न विनश
Cheer in SanskritBrave in SanskritOften in SanskritPipal in SanskritEvery Day in SanskritFrequence in SanskritMantrap in SanskritAsker in SanskritCivet in SanskritPlace in SanskritCornetist in SanskritSycamore in SanskritLay in SanskritChoice in SanskritAdvertizing in SanskritMourning in SanskritBetel Nut in SanskritSimplicity in SanskritConstruction in SanskritSun in Sanskrit