Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Station Sanskrit Meaning

बलस्थितिः

Definition

कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
यत्र यात्रिणां गमनागमनार्थं लोहयानम् विरमति।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
यस्मात् स्थलात् शासनद्वारा प्रचलितस्य वाहनानां आवागमनस्य आरम्भः अन्तः च भवति।
सः

Example

अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
सः सारनाथदेशे गमनार्थे वाराणसी लोहयानस्थानके अवतरति।
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
दिल्लीनगरम् नेतृणां कृते एकम् राजनैतिकं केन्द्रम्।
परिवहनस्थले नैकाः यात्रिगणाः सन्ति।
पक्षवादं विहाय केन्द्रशासनेन सर्वेभ्यः राज्येभ्यः साहाय्