Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stay Sanskrit Meaning

अभिष्ठा, अवशिष्य, अवस्था, उपवस्, गाध्, परिवस, परिशिष्य, रम्, वस्, शिष्य, समवशिष्य, समवस्था, संस्था, स्था

Definition

प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
अधिवसानुकूलव्यापारः।

अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
कार्यस्य अपरिसमाप्तावस्थायाम् अवस्थानानुकूलः व्यापारः।
परिशिष्टानुकूलः व्यापारः।
स्थायिरूपेण कस्मिंश्चन स्थाने निवसनानुकूलः व्यापारः।
कस्मिन्

Example

मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
एते कर्मकराः अत्र एव वसन्ति।

वयं यदा देहलीं गच्छामः तदा शर्मामहोदयस्य गृहे निवसामः।
विद्युत् प्रतिरुद्धा अतः