Stay Sanskrit Meaning
अभिष्ठा, अवशिष्य, अवस्था, उपवस्, गाध्, परिवस, परिशिष्य, रम्, वस्, शिष्य, समवशिष्य, समवस्था, संस्था, स्था
Definition
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
अधिवसानुकूलव्यापारः।
अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
कार्यस्य अपरिसमाप्तावस्थायाम् अवस्थानानुकूलः व्यापारः।
परिशिष्टानुकूलः व्यापारः।
स्थायिरूपेण कस्मिंश्चन स्थाने निवसनानुकूलः व्यापारः।
कस्मिन्
Example
मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
एते कर्मकराः अत्र एव वसन्ति।
वयं यदा देहलीं गच्छामः तदा शर्मामहोदयस्य गृहे निवसामः।
विद्युत् प्रतिरुद्धा अतः
Resistance in Sanskrit67 in SanskritHalitus in SanskritMiscarry in SanskritDeerskin in SanskritCompartmentalization in SanskritJest in SanskritWorkingman in SanskritFight in SanskritUnassisted in SanskritBloodsucker in SanskritQuarrelsome in SanskritUnobserved in SanskritSnap in SanskritFat in SanskritMilky Way in SanskritSong in SanskritClear in SanskritJust in SanskritFast in Sanskrit