Steadfast Sanskrit Meaning
अकम्पित, अक्षुब्ध, अचल, अविचलित, अव्यभिचारिन्, अस्खलित, गाढ, दृढ, धीर, धृतिमत्, धैर्यवत्, निश्चल, प्रगाढ, व्यवस्थित, स्थित, स्थितिमत्, स्थिर, स्थेयस्, स्थेष्ठ
Definition
यः न विचलति।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यस्य चित्त स्थिरम् अस्ति।
यः नम्यः नास्ति।
गतिविहीनः।
यस्मिन् तरङ्गाः न उद्भवन्ति।
यः अपरिवर्ती अस्ति।
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
प्रशान्तः व
Terror-stricken in SanskritStrong Drink in SanskritHard Drink in SanskritBreeze in SanskritShaft Of Light in SanskritNear in SanskritBrush Off in SanskritAssortment in SanskritUnsuitable in SanskritBronze in SanskritSchoolfellow in SanskritCastor-oil Plant in SanskritWide-awake in SanskritClown in SanskritEast in SanskritCuriousness in SanskritStar in SanskritBarbellate in SanskritCharioteer in SanskritVerandah in Sanskrit