Steady Sanskrit Meaning
अकम्पित, अक्षुब्ध, अचल, अविचलित, अव्यभिचारिन्, अस्खलित, गाढ, दृढ, धीर, धृतिमत्, धैर्यवत्, निश्चल, प्रगाढ, व्यवस्थित, स्थित, स्थितिमत्, स्थिर, स्थेयस्, स्थेष्ठ
Definition
यः न विचलति।
यः कमपि विषयं विशिष्य अधीतवान्।
यः न चलति।
यः चञ्चलः नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यद् विधीयते।
विरामेण विना।
कस्य अपि कार्यस्य उत्तरदायित्वं स्वीकरणात्मकः व्यापारः।
नियमेन बद्धः।
यः निरन्तरं भवति।
पतितस्य ग्रहणानुकूलः व्यापारः।
वस्
Example
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
अस्य कार्यस्य कृते प्रशिक्षितस्य पुरुषस्य आवश्यकता अस्ति।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
अहं निर्धारितं स्था
Pure in SanskritSkanda in SanskritVerb in SanskritDisturbed in SanskritApproximate in SanskritNavy in SanskritKip in SanskritElsewhere in SanskritThick in SanskritLake in SanskritSettled in SanskritNew in SanskritDecision in SanskritGravelly in SanskritBe in SanskritStride in SanskritQuadrillion in SanskritCalculation in SanskritPhysique in SanskritCurve in Sanskrit