Steering Sanskrit Meaning
अध्वदर्शनम्, उपदेशनम्, निर्देशनम्, मार्गदर्शनम्
Definition
यः कार्यं प्रचालयति।
यः लोकयाने चीटिकां दत्त्वा यात्राशुल्कं स्वीकरोति।
यः यन्त्रं परिचालयति।
यः कमपि उद्योगं प्रचालयति अथवा उद्योगसंस्थायाः स्वामी अस्ति।
Example
मम पितृव्यः अस्य कार्यशालायाः निर्देशकः अस्ति।
वाहकः लोकयानस्य यात्रिकेभ्यः चीटिकां प्रयच्छति।
सर्वे कर्मकराः प्रचालकस्य प्रतीक्षां कुर्वन्ति।
वोडाफोन-उद्योगसंस्थायाः प्रचालकेन सह अहं सम्भाषणं कृतवती।
Retainer in SanskritVigil in SanskritChuck Out in SanskritNous in SanskritForgivable in SanskritVirtue in SanskritRaft in SanskritClog in SanskritUndoable in SanskritA Great Deal in SanskritLustre in SanskritGet Hitched With in SanskritOar in SanskritLooking At in SanskritPunk in SanskritIgnore in SanskritMind in SanskritOneness in SanskritCompile in SanskritCasting Vote in Sanskrit