Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stem Sanskrit Meaning

धातुः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
तद् द्रव्यम् यस्मात् शस्त्र-भाण्ड-शलाकालङ्कारादयः निर्मीयन्ते।
वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
शरीरधारकवस्तूनि यानि वैद्यकानुसारेण सप्तानि सन्ति।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यस्मिन् चेतना नास्त

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
सुवर्णं महार्हः धातुः अस्ति।
अस्य वृक्षस्य नालः कृशः अस्ति।
शरीरे सप्ताः धातवः सन्ति
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
कस्यापि