Stem Sanskrit Meaning
धातुः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
तद् द्रव्यम् यस्मात् शस्त्र-भाण्ड-शलाकालङ्कारादयः निर्मीयन्ते।
वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
शरीरधारकवस्तूनि यानि वैद्यकानुसारेण सप्तानि सन्ति।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यस्मिन् चेतना नास्त
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
सुवर्णं महार्हः धातुः अस्ति।
अस्य वृक्षस्य नालः कृशः अस्ति।
शरीरे सप्ताः धातवः सन्ति
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
कस्यापि
Idol in SanskritOrange in SanskritTinny in SanskritErudition in SanskritRama in SanskritBleeding in SanskritOnion in SanskritPettiness in SanskritBeguiler in SanskritNun in SanskritSemolina in SanskritFlux in SanskritSkanda in SanskritAgain in SanskritVictimize in SanskritStrip in SanskritDesirous in SanskritAffray in SanskritSecond in SanskritEducate in Sanskrit