Step Sanskrit Meaning
क्रमः, चरणचिह्नम्, पदं, पदचिह्नम्, पदाङ्कम्, पदान्तरम्, सोपानम्
Definition
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
पद्यस्य चतुर्थांशः।
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्व
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
अस्य दोहा इति काव्य प्रकारस्य प्रथमं चरणं स्पष्टीकरोतु।
कतिपयकुसुम
Humblebee in SanskritKingdom in SanskritWell-favoured in SanskritPurulence in SanskritHydrargyrum in SanskritCrab in SanskritCucurbita Pepo in SanskritRestricted in SanskritDairy Farm in SanskritPrestidigitator in SanskritCoalesce in SanskritLens Culinaris in SanskritEat in SanskritPeace in SanskritImmature in SanskritVaunt in SanskritFaerie in SanskritIn A Flash in SanskritChalk in SanskritFrog in Sanskrit