Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stepmother Sanskrit Meaning

मातृसपत्नी, विमाता

Definition

मातुः सपत्नी।
या जन्म ददाति पोषयति च।
व्यवसायविशेषः- का अपि स्त्री उपजीविकार्थे स्वामिनः शिशून् स्वं दुग्धं पाययित्वा पोषयति तथा च तेभ्यः कौटुम्बिकान् आचारान् पाठयति।
तान्त्रिकाणां ब्राह्म्यादयः सप्तदेवताः।
वर्णमालायां वर्तमानाः केचन वर्णाः यान् तन्त्रविदः देवीरूपेण पूज्यन्ते।
चुबुके विशिष्टाः

Example

मातुः पितुः कनीयांसं न नमेद् वयसाधिकः। नमस्कुर्यात् गुरोः पत्नीं भ्रातृजायां विमातरम्।
मातुः वियोगात् धात्री एव श्यामं पर्यपालयत्।
श्मशाने तान्त्रिकः मातृकाः पूजयति।
तन्त्रविद् मातृकायाः पूजां करोति।
वैद्यः मातृकायाः परीक्षणं करोति।
अस्माकं नूतन मातृका अतीव कठोरः अस्ति ।