Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sterile Sanskrit Meaning

अप्रजा, अप्रसूत, अफल, अवकेशिन्, वन्ध्या

Definition

अन्यं विना।
यस्य अन्तर्भागे किमपि नास्ति।
सा भूमिः या क्रष्टुम् अयोग्या।
लब्धावकाशः।
सन्तानहीना स्त्री।
फलरहितम्।
विना केन अपि।
एकः लघुः क्षुपः यस्य शाखामुपयुज्य कण्डोलान् रज्जून् च निर्मान्ति।
पुत्ररहिता स्त्री।
सन्तानोत्पादने असमर्था स्त्री।
यः न फलति।
सः यः समयात् कारणवश

Example

अधुना केवलः ईश्वरः एव सहाय्यकः।
बहुदिनपर्यन्तम् एषा भूमि क्रष्टुम् न योग्या अतः अकृष्या अभवत्।
अस्मिन् समये अहम् अव्यस्तः।
वन्ध्या स्त्री अनाथं बालकं पुत्रीकरोति।
पिचुलस्य काष्ठम् अग्नि