Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stethoscope Sanskrit Meaning

स्पन्दमापिनी

Definition

सः गर्तः यस्मिन् कुम्भकारः मृत्पात्राणि भर्जयति।
दीपादिस्थापनार्थे भित्तौ विनिर्मितं विवरम्।
अत्यन्तम् श्रेयान्।
यद् न शुष्कम् अभवत्।
यः जात्यां पदे गुणे वा उन्नत स्थाने अस्ति।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
कस्यापि वृक्षस्य अधःस्ता

Example

पात्राणि आपाके भृष्ट्वा दृढानि भवन्ति।
तेन भित्तिविवरे दीपः स्थापितः।
सीतया देवालये अम्लानानि पुष्पाणि अर्पिता।
श्यामः उच्चायाः जात्याः अस्ति।
सा क्लिन्नानि वस्त्राणि शोषयति।
सः वृक्षस्य अधः आरं निर्माति।
श्रमिकः आपाकात् इष्टिका निष्कासयति।
प्रायः वैद