Stew Sanskrit Meaning
उद्विग्नता
Definition
कार्यविषयकः विषयविषयकः वा विचारणानुकूलः मनोव्यापारः।
जलार्द्रवस्तुनः बलप्रयोगेण जलनिष्कासनानुकूलव्यापारः।
धान्यशाकादिभिः अन्ननिर्माणानुकूलः व्यापारः।
फलादीनां पक्वदशाप्राप्तिप्रेरणानुकूलः व्यापारः।
भोजननिर्माणस्य क्रिया।
रसस्य अभिषेवणानुकूलः व्यापारः।
Example
वृथा चिन्तयति भवान् सर्वं भद्रम् एव भवेत्।
सः धूतवस्त्रान् निष्पीडयति।
माता सर्वेषां कृते भोजनम् अपचत्।
सः आम्राणि पाचयति।
मात्रा पचनक्रियायाः समयः एव न प्राप्यते।
यद् पक्वम् आम्रं निष्पीड्यते तदा तस्माद् रसः निःसरतिः
Venom in SanskritAlimentary in SanskritUnschooled in SanskritOrnamentation in SanskritDistrait in SanskritFly in SanskritSunshine in SanskritBrinjal in SanskritPure in SanskritThorn in SanskritDecrease in SanskritDestruction in SanskritDoings in SanskritSaw in SanskritWholeness in SanskritRay in SanskritEspouse in SanskritShape Up in SanskritWell Timed in SanskritStraight Off in Sanskrit