Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stick Sanskrit Meaning

वेत्रम्, सञ्ज्, सुषेणम्

Definition

धात्वादिभिः विनिर्मितः यष्टिः।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
वृक्षस्य शुष्काः अवयवाः।

तीक्ष्णवस्तु अन्यवस्तुनि वेधानुकूलव्यापारः।
कस्य अपि वस्तुनः कस्मिन् अपि स्तरे बलाद् प्रवेशनात्मकः व्यापारः।
श्यानद्रव्येण वस्तुद्वयानां संयोगानुकूलः व्यापारः।
आसञ्जनानुकूलव्यापारः।
गमनसमये हस्ते ग

Example

तेन हस्तेन शलाका वक्रीकृता।
अहं बहुम् अपमानम् असहे।
अधुना काष्ठस्य उपयोगः प्रायः दर्शनीये वस्तुनिर्माणे एव क्रियते।

वृक्षं शरः अव्यधत्।
मोहनः बलाद् सोहनस्य उदरे छुरिकां सम्प्रावेशयत्।
कर्गजः काष्ठे आसजति।
बालकः