Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sticker Sanskrit Meaning

असिधेनुका, असिपुत्री, कण्टः, कण्टकः, कृपाणिका, कृपाणी, खुरी, छुरिका, छुरी छूरी, छूरीका, धेनुपुत्री, पनसः, राङ्कलः, वङ्किलः, वल्कितः, शस्त्री

Definition

किमपि ग्रहणार्थे लम्बनार्थे वा लोहादीनां वक्रीकृतः दण्डः।
मत्स्यबन्धनार्थे पाशः।

यः अन्यं पुरुषं वचनं वा सहजतया न त्यजति ।

Example

तेन पतितानि वस्त्राणि अङ्कुशेन उद्धार्यन्ते।
मत्स्यं बद्धुं मोहनेन पलावे प्रलोभनं स्थापितम्।

निभृतात् पुरुषात् दूरीभवितुं उपायं वदतु ।