Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stiff Sanskrit Meaning

अकम्पित, अक्षुब्ध, अचल, अविचलित, अव्यभिचारिन्, अस्खलित, गाढ, दृढ, धीर, धृतिमत्, धैर्यवत्, निश्चल, प्रगाढ, व्यवस्थित, स्थित, स्थितिमत्, स्थिर, स्थेयस्, स्थेष्ठ

Definition

यः न विचलति।
मृतशरीरम्।
यः न चलति।
दुःखेन गमनीयस्थानादि।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यत् सुकरं नास्ति।
यः आग्रहेण स्वमतम् स्थापयति।
बलेन सह।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
ज्व

Example

निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
मृत्योः पश्चाद् शवं दहति।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।