Still Sanskrit Meaning
अघोष, अचर, अचल, अथ वा, अपि, अपि तु, अशब्द, किन्तु, किम्, क्षोण, च, तथापि, तु, ननु, निःशब्द, परम्, पुनः, वा, शब्दरहित, शब्दहीन, स्थावर, स्थिर
Definition
यस्मिन् गतिः नास्ति।
शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः वि
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा न विनश
Flourish in SanskritIrreverence in SanskritWatcher in SanskritFrog in SanskritParticle in SanskritRoar in SanskritSwan in SanskritOver And Over Again in SanskritIn Real Time in SanskritReduction in SanskritDisregard in SanskritTemple in SanskritDie Off in SanskritNecromancy in SanskritDenominator in SanskritPositioning in SanskritPreparation in SanskritGoat in SanskritDecline in SanskritManlike in Sanskrit