Sting Sanskrit Meaning
आदंशः, उदाकृ, उपार्ष्, क्लेशः, चिमिचिमाय, दंशः, दंश्, निस्तुद्, वितुद्, वेदना, व्यथा, सर्पदष्टम्
Definition
प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
प्रकाशनप्रेरणानुकूलः व्यापारः।
कम् अपि कस्मिंश्चित् कार्ये प्रवृत्त्यात्मकः व्यापारः।
सा स्थितिः या कार्यं बाधते।
वृक्षादीन
Example
दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
अम्ब अत्र तीव्रा वेदना अस्ति।
पठनसमये सः वातप्रचालितं दीपम् उज्ज्वलयति।
अहं श्यामेन सह अकलहयम् यतः रामः तदर्थं माम् औत्तेजयत।
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
Range in SanskritChemistry Lab in SanskritUntrue in SanskritGreek in SanskritVenter in SanskritNature in SanskritEdge in SanskritVagina in SanskritRun-in in SanskritBlackboard in SanskritSure As Shooting in SanskritMoney in SanskritAssouan in SanskritHarm in SanskritInuit in SanskritVexed in SanskritCoriander Plant in SanskritGall in SanskritTinamou in SanskritToothsome in Sanskrit