Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stinger Sanskrit Meaning

पुच्छकण्टकः

Definition

वृश्चिकादीनां पुच्छे वर्तमानः विषयुक्तः कण्टकः।
ग्रस्तं स्थानं तत् स्थानं वा यत्र केनापि सदंशितेन प्राणिना दन्तेभ्यः आघातः कृतः।

वल्लकन्दुकक्रीडायां यदा वल्लधारी एकाम् अपि धावां कर्तुम् न शक्नोति तदा तस्य प्राप्ताङ्कः।

Example

श्वेता दंशे लेपं निवेशयति।

अद्य तेन शून्यं प्राप्तम्। / अद्य सः शून्ये एव गतः।