Stipend Sanskrit Meaning
भृतिः, वर्तनम्, वृत्तिः, वेतनम्
Definition
स्वीकरणस्य क्रिया।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
जीवितार्थे कृतं कर्म।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
कर्मकरः कर्म कृत्वा यद् धनं प्राप्नोति तद्।
जीवनयापनार्थं दीयमानं धनम्।
अध्ययनार्थे प्राप्तम् अनुदानम्।
कर्मकरस्य कार्यम्।
प्रतिमासं दीय
Example
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
सः प्रकृत्या एव लज्जाशीलः अस्ति।
सः प्रतिदिनं उपार्जनं करोति।
ज्येष्ठेभ्यः विधवाभ्यश्च जीवनं यापयितुं सर्वकारः वेतनं ददाति।
रोहनः छात्रवृतिं प्राप्स
Larn in SanskritTimber in SanskritExtolment in SanskritToughness in SanskritOrange in SanskritCompose in SanskritMemento in SanskritAlter in SanskritEnchantress in SanskritMorning in SanskritSaltpetre in SanskritLaughter in SanskritSylvan in SanskritPentagon in SanskritView in SanskritRansack in SanskritDoable in SanskritSunbeam in SanskritBullet in SanskritEye in Sanskrit