Stipulation Sanskrit Meaning
अभिसंधिः, अभिसन्धिः, नियमः, सङ्केतः, समयः, संविद्
Definition
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
एकमतेः भावः।
स्थिरस्य अवस्था भावो वा।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
मृदादीनाम् किञ्चित् उन्नतः भूभागः।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
खगवि
Example
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
उपचारेण उपशमः प्राप्तः।
चये स्थित्वा सा माम् आह्वयति।
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।
Gesticulation in SanskritJoin in SanskritQuarter in SanskritShiny in SanskritPurify in SanskritVillainy in SanskritOne in SanskritSenior Status in SanskritLinseed in SanskritRecord in SanskritTerrorism in SanskritDry in SanskritStar in SanskritCurve in SanskritAtonement in SanskritGood-looking in SanskritAdorn in SanskritBitterness in SanskritAbsorbed in SanskritSeventieth in Sanskrit