Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stir Sanskrit Meaning

चल्, वितण्डा, सृ

Definition

कमपि लघुतरं विषयम् अधिकृत्य कृतः वादः कलहः वा।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्यापारः।
एकस्मात् स्थानात् उद्धृत्य अन

Example

कोलाहलं श्रुत्वा माता कक्षे अगच्छत्।
भवता वितण्डां प्रसारयित्वा परस्परं कलहयितुं प्रवर्तिताः वयम्।
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
नैके राजानः सीतायाः स्वयंवरे शिवधनुष्यं ईषद् अपि विचालयितुम् न अशक्नुवन्।
श्यामः फलं छेत्तुं वृक्षं धूनोति।