Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stitch Sanskrit Meaning

अनुबन्ध्, सिव्

Definition

शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
सा पीडा या वारंवारम् अनुभूयते।
हार्दिकी मानसिकी वा पीडा।
सिवनानुकूलव्यापारः।
सूच्या वस्त्राणाम् अथवा चर्मणां सन्धेः समये निर्मिता सूतस्य रेखा।

Example

अम्ब अत्र तीव्रा वेदना अस्ति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
वेदना प्रायः मम प्राणान् हरति।
मम हृदयस्य व्यथां न कोऽपि जानाति।
सः सिव्यति।
दृढेन सीवनेन वस्त्रस्य सन्धिः