Stock Sanskrit Meaning
सञ्चयः, सम्भारः, सामग्री
Definition
वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
वृक्षाङ्गविशेषः।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
लताविशेषः यस्य फलं मधुरं तथा च बहुरसम् अस्ति।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
फलविशेषः-अस्य गुणाः अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।
शत्रुतावशाद
Example
अस्य वृक्षस्य नालः कृशः अस्ति।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
नाशिकनगरे द्राक्षाणां कृषिः दृश्यते।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं
Het in SanskritIvory in SanskritSmasher in SanskritTranslate in SanskritJubilee in SanskritComestible in SanskritOval-shaped in SanskritNecklace in SanskritDispirit in SanskritFilling in SanskritArise in SanskritRepresent in SanskritTryout in SanskritLament in SanskritFancy Woman in SanskritBird Of Minerva in SanskritJackfruit Tree in SanskritLearnedness in SanskritThere in SanskritCamphor in Sanskrit