Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stock Sanskrit Meaning

सञ्चयः, सम्भारः, सामग्री

Definition

वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
वृक्षाङ्गविशेषः।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
लताविशेषः यस्य फलं मधुरं तथा च बहुरसम् अस्ति।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
फलविशेषः-अस्य गुणाः अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।
शत्रुतावशाद

Example

अस्य वृक्षस्य नालः कृशः अस्ति।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
नाशिकनगरे द्राक्षाणां कृषिः दृश्यते।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं