Stocky Sanskrit Meaning
आप्यायित, ऊर्जस्वल, पुष्ट
Definition
यस्य अङ्गं शोभनम्।
यः विशेष्यत्वेन महत्त्वं भजते।
यस्य शरीरं सामान्यापेक्षया लघु अस्ति।
अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अस्ति।
यस्य शरीरस्य आकारः ह्रस्वः अस्ति।
यस्य काया दृढा अस्ति।
यः ग्रन्थियुक्तः अस्ति।
यः अन्यस्य अपेक्षया प्रबलः अस्ति।
Example
तस्याः काया अव्यङ्गाङ्गा अस्ति।
उपक्रीडायां वामनस्य क्रीडां दृष्ट्वा बालकाः मुदिताः।/ प्रांशु लभ्ये फले मोहात् उद्हाहुरिव वामनः।
तस्य देहम् पुष्टम् अस्ति।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
वामनः पुरुषः उत्प्लव
Cow Dung in SanskritEsthesis in SanskritHit in SanskritConflate in SanskritNaked in SanskritAutumn Pumpkin in SanskritDolly in SanskritAtheism in SanskritPreface in SanskritSesbania Grandiflora in SanskritClean-cut in SanskritEmpty in SanskritDescribe in SanskritEpidemic in SanskritGarden Egg in SanskritTurn in SanskritHead in SanskritStretch in SanskritAbuse in SanskritDust Devil in Sanskrit