Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stoic Sanskrit Meaning

भावनाहीन, भावहीन

Definition

यः आसक्तः नास्ति।
दयाभावविहीनः।
उभयपक्षभिन्नः।
यस्य संसारे आसक्तिः नास्ति।
येन इन्द्रियाणि वशीकृतानि।
वैष्णवमतानुसारी साधुः।
भावनया विरहितम्।
ममतायाः अभावः ।
यः सांसारिकं सुखं प्रति अनासक्तिं दर्शयति सः ।
यस्य मुखे कः अपि भावः नास्ति ।

Example

सः रूढीं प्रति अनासक्तः।
कंसः क्रूरः आसीत्।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
संयमेन जितेन्द्रियः भवितुं शक्यते।
ग्रामात् बहिः मन्दिरे एकः वैष्णवसाधुः वसति।
एतद् भावहीनं कार्यम् अस्ति।
कुटुम्