Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stoical Sanskrit Meaning

भावनाहीन, भावहीन

Definition

दयाभावविहीनः।
भावनया विरहितम्।
ममतायाः अभावः ।
यस्य मुखे कः अपि भावः नास्ति ।

Example

कंसः क्रूरः आसीत्।
एतद् भावहीनं कार्यम् अस्ति।
कुटुम्बसदस्यानाम् अममतायाः कारणात् बालकः गृहं त्यक्तवन् ।
पितुः कथनाद् अपि मातुः मुखं निर्विकारम् एव आसीत् ।