Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stomach Sanskrit Meaning

अन्नाशयः, अपमानं सह्, आमाशयः, उदरम्, कुक्षी, कोष्ठः, जठरः, जठरम्, तुन्दम्, पक्वाशयः, पिचिण्डः

Definition

प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
मनोधर्मविशेषः।
अभीष्टस्य भावः।
नाभिस्तनयोर्मध्यभागः।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
गर्भस्थस्य जीवस्य विकसिता

Example

सः अभिरुच्याः अनुसरेण कार्यं करोति।
त्रिदिनोपवासेन तस्य उदरं कृशं अभवत्।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
मातरं दृष्ट्वा बालकस्य क्षुधा वर्धिता।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
गर्भतायां गर्भस्थः शिशुः मातुः पोषणं प्राप्नोति।

यावद् आसनस्य वर्णकं न शुष