Stone Sanskrit Meaning
अष्टिः, टङ्कः, टङ्कम्, पाषाणः, पाषाणशिला, प्रस्तरः, बीजम्, शिलाखण्डः, शिलापट्टः
Definition
लघु अश्म।
पृथ्वीस्तरीयः कठोरपिण्डः यः वालुकादिभिः कठोरद्रव्यैः निर्मितः अस्ति।
रोगविशेषः सः रोगः यस्मिन् मूत्राशयादिषु अश्नाः उद्भवन्ति।
फलस्य कठिनावरणयुक्तं बृहद्बीजम्।
अश्मजातिविशेषः, ओजयुक्तः अश्म।
कस्यचित् वस्तुनः भारस्य परिमाणः।
तोलनस्य क्रिया।
भवनस्य निर्माणाय सामग्रीरूपेण उपयुज्यमानः नियतस्य आकारस्य अश्म यद् केनचित् विशिष्टेन उद्देशेन निर्मीयते।
Example
यदा अश्मना युक्ते मार्गे पादत्राणेन विना गम्यते तदा अश्मरी निस्तुदति।
मूर्तिकारः शिलायाः मूर्तिं निर्माति।
श्यामेन ख्यातात् चिकित्सकात् पाषाणरोगस्य चिकित्सा कृता।
आम्रं खादित्वा तेन बीजं रोपितम्।
हीरकमौत्तिकमरकतादयः मणयः सन्ति। ""मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः
Deliberateness in SanskritGame Equipment in SanskritProduce in SanskritCombined in SanskritCognize in SanskritUnprejudiced in SanskritWretchedness in SanskritRapid in SanskritStriped in SanskritExtreme in SanskritAsshole in SanskritHeated in SanskritSocial Structure in SanskritAwareness in Sanskrit36th in SanskritHumblebee in SanskritShapeless in SanskritFormation in SanskritToad in SanskritTake Away in Sanskrit