Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stony Sanskrit Meaning

अश्मन्वत्, अश्मवत्, आश्म, आश्मन, आश्मिक, औपल, चित्रग्रावन्, दार्षद, दृषद्वत, निर्मम, निर्मोहिन्, शिलेय, शैलेय, शैल्य

Definition

वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
यः वासना रहितः अस्ति।
दयाभावविहीनः।
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
खनिजलवणम्।
पर्वतजः कृष्णवर्णीयः पौष्टिकः उपधातुविशेषः यः औषधरूपेण उपयुज्यते।
यस्मात् ममत्वं निर्गतम्।
अश्मना युक्तम् किमपि।
सुगन्धिता वनस्पतिः।

Example

स्वामी विवेकानन्दः कामहीनः आसीत्।
कंसः क्रूरः आसीत्।
सिन्धुजस्य उपयोगः पाचक- चूर्णार्थं क्रियते।
वैद्यः तस्मै शिलाजतुं दत्तवान्।
निर्ममः मांसिकः एव अन्यं जीवं हन्तुं शक्नोति।
अश्मन्वान् मार्गः अस्ति तस्मिन् देवालयं प्रति।
सः स्थविरम् उन्मूलयति।