Stop Sanskrit Meaning
अन्तर्वस्, अभिबाध्, अभिष्ठा, अभिसंस्था, अवरोधनम्, अवस्था, आयम्, आरम्, आस्था, उपरम्, निरम्, पूर्णविरामः, प्रतिबन्धः, विश्रम्, व्यवस्था, समास्था, स्था
Definition
लेखने मुद्रणे च यानि चिह्नानि विरामम् सूचयन्ति।
नामादीनां मुद्राङ्कनयन्त्रम्।
स्थिरस्य अवस्था भावो वा।
किमपि कार्यं कृतिः वा निषिध्यते।
गत्यवरोधात्मकः व्यापारः।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
मुद्रायाः अङ्कनम्।
फलसिद्धये व्यवधानोत्पन्नानुकूलः व्यापारः।
प्रवृत्तिविघातानुकूलः व्यापारः।
प्रचलितस्
Example
व्याकरणे विरामचिह्नाङ्कनम् आवश्यकम्।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
वे
Pace in SanskritHouse in SanskritCottage Industry in SanskritAss in SanskritExisting in SanskritBeyond in SanskritAssortment in SanskritSpan in SanskritHarm in SanskritCyprian in SanskritBaby in SanskritTease in SanskritIndolent in SanskritApt in SanskritRooster in SanskritTake On in SanskritFlowing in SanskritCheap in SanskritExecute in SanskritTake A Breather in Sanskrit