Stoppage Sanskrit Meaning
अवरोधनम्, प्रतिबन्धः
Definition
यद् कार्यं विहन्यते।
रोधस्य क्रिया अवस्था भावो वा।
कार्यादिप्रतिघातः।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
प्रचलितस्य कार्यस्य अवष्टम्भानुकूलः व्यापारः।
अवलम्ब्य स्थिरत्वेन वर्तमानानुकूलः व्यापारः।
क्रयविक्रयविषयकव्यवहारस्य निर्णयनानुकूलः व्यापारः।
अल्पकालं यावत्
Example
अस्मिन् कार्ये विघ्नं न आगच्छेत् अतः विघ्नविनायकं पूजयामि।
जलदुर्दरे आगतेन गण्डकेन जलं अल्पं प्राप्यते।
मोहनः मम कार्यस्य रोधनं करोति ।
मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
एतेषां स्तम्भानाम् आधारेण इदं छदिः तिष्ठति।
नूतनस्य गृहस्य पणः
Sycamore in SanskritVillager in SanskritSycamore in SanskritStripping in SanskritHemorrhage in SanskritLaxative in SanskritAbstract in SanskritPermission in SanskritHorrid in SanskritUpgrade in SanskritDrapery in SanskritGold in SanskritRipe in SanskritAstounded in SanskritExaminer in SanskritDistracted in SanskritBackward in SanskritLentil Plant in SanskritParcel in SanskritBest in Sanskrit