Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stopper Sanskrit Meaning

अवकीलकः, अवष्टम्भः, रोधः

Definition

सक्रोधं वचनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
तद् काष्ठं यद् भारं धारयितुं साहाय्यं करोति।
वस्तुनः छिद्रं रन्ध्रं वा आच्छादयितुं तस्मिन् स्थाप्यमानं वस्तु।

Example

पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
कदली फलभारेण वक्रीभवति तम् आधारं ददतु।
अस्याः कूप्याः अवकीलकः शिथिलः अस्ति।