Stopple Sanskrit Meaning
अवकीलकः, अवष्टम्भः, रोधः
Definition
सक्रोधं वचनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
तद् काष्ठं यद् भारं धारयितुं साहाय्यं करोति।
वस्तुनः छिद्रं रन्ध्रं वा आच्छादयितुं तस्मिन् स्थाप्यमानं वस्तु।
Example
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
कदली फलभारेण वक्रीभवति तम् आधारं ददतु।
अस्याः कूप्याः अवकीलकः शिथिलः अस्ति।
Gator in SanskritPoignant in SanskritGranger in SanskritHard Drink in SanskritSuck Up in SanskritAnguish in SanskritRoar in SanskritSinning in SanskritScorpio The Scorpion in SanskritSaffron in SanskritEngrossment in SanskritVajra in SanskritRich in SanskritHeadlong in SanskritTriplet in SanskritInsight in SanskritSuit in SanskritApt in SanskritRadiate in SanskritGauge in Sanskrit