Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Store Sanskrit Meaning

आपणकः, कोशागारम्, सङ्गणकस्मृतितन्त्रम्, सञ्चयः, सम्भारः, सामग्री

Definition

तत् स्थानं यत्र वस्तूनि संग्राह्यन्ते।
गृहविशेषः- मूल्यवान् वस्तूनाम् आगारः।
तत् स्थानं यत्र मूल्यवत्वस्तूनि स्थाप्यन्ते।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस

Example

एतद् कोशागारं खाद्यपदार्थानां स्थापनाय उपयुक्तम्।
कोषागारे हस्तलिखितानि अपि सन्ति
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
सन्तकबीरमहोदयः ज्ञाननिधिः आसीत्।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
शी