Storey Sanskrit Meaning
अट्टः, अट्टालकः, क्षौमः
Definition
यस्मिन् नैके अट्टालकाः सन्ति।
यात्राकालिनं निवासस्थानम्।
भूतल-लग्न-गृहस्योपरि गृहाणि यत्र भूतललग्नं गृहम् अनतिक्रम्य गम्यते।
तद् अन्तिमं स्थानं यस्य क्रमणेन धावनादिसु प्रतियोगितासु विजयं निर्धार्यते।
Example
नगरेषु अट्टालिकाः अधिकाः सन्ति।
सायङ्कालपर्यन्तं वयम् अधिष्ठानं यावत् प्राप्स्यामः।
मम गृहं सप्तमे अट्टालके अस्ति।
धावनस्पर्धायां एकस्मिन् एव समये द्वौ धावकौ लक्ष्ये समुपस्थितौ।
Mail in SanskritConversation in SanskritMan in SanskritApprehend in SanskritBunch in SanskritMushroom in SanskritDetachment in SanskritHot in SanskritSoundless in SanskritDuty in SanskritFatalistic in SanskritConvey in SanskritFroth in SanskritIgnorant in SanskritMolest in SanskritPiece Of Cake in SanskritOculus in SanskritOrnamentalist in SanskritImmortal in SanskritPoverty-stricken in Sanskrit