Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Storeyed Sanskrit Meaning

अट्टालिका

Definition

कस्यपि वस्तुनः अधः भागः।
वस्तुनः निम्नः अन्तः भागः।
यस्मिन् नैके अट्टालकाः सन्ति।
कस्यापि वस्तुनः अधो वर्तमानः आधाररूपः भागः।
पादत्राणस्य अधस्तनीयं चर्मादि।
भूतल-लग्न-गृहस्योपरि गृहाणि यत्र भूतललग्नं गृहम् अनतिक्रम्य गम्यते।

Example

अस्य पात्रस्य तले छिद्रम् अस्ति।
पात्रस्य तले रक्षा सञ्चिता।
नगरेषु अट्टालिकाः अधिकाः सन्ति।
अस्य पात्रस्य तलः बृहद् वर्तते।
अस्याः पादुकायाः पादुकातलम् अपटयत्।
मम गृहं सप्तमे अट्टालके अस्ति।