Storeyed Sanskrit Meaning
अट्टालिका
Definition
कस्यपि वस्तुनः अधः भागः।
वस्तुनः निम्नः अन्तः भागः।
यस्मिन् नैके अट्टालकाः सन्ति।
कस्यापि वस्तुनः अधो वर्तमानः आधाररूपः भागः।
पादत्राणस्य अधस्तनीयं चर्मादि।
भूतल-लग्न-गृहस्योपरि गृहाणि यत्र भूतललग्नं गृहम् अनतिक्रम्य गम्यते।
Example
अस्य पात्रस्य तले छिद्रम् अस्ति।
पात्रस्य तले रक्षा सञ्चिता।
नगरेषु अट्टालिकाः अधिकाः सन्ति।
अस्य पात्रस्य तलः बृहद् वर्तते।
अस्याः पादुकायाः पादुकातलम् अपटयत्।
मम गृहं सप्तमे अट्टालके अस्ति।
Brass in SanskritThigh in SanskritMalevolent in SanskritText File in SanskritPaste in SanskritPrestigiousness in SanskritVerbiage in SanskritDesertion in SanskritLazy in SanskritMentum in SanskritBegging in SanskritIndustrious in SanskritGambit in SanskritImpervious in SanskritStone in SanskritFallacious in SanskritLast in SanskritSurmise in SanskritDwelling in SanskritComfort in Sanskrit