Storm Sanskrit Meaning
अतिवातः, चण्डवातः, जवानिलः, झञ्झानिलः, झञ्झावातः, पवनाघातः, प्रचण्डवातः, वातरूषः, वातूलः, वात्या, वात्यावेगः
Definition
प्रावृषिजवायुः।
पिष्टस्य शोधनार्थे उपयुक्तः सुपेशः तितउः।
क्रोधानुकूलः व्यापारः।
अन्यराज्यस्य प्रदेशे बलात् प्रवेशानुकूलः व्यापारः।
Example
झञ्झावाते गृहस्य छादः भग्नः।
श्वः आपणकात् सुपेशतितउम् आनयतु।
स्वनिन्दां श्रुत्वा सः कुप्यति।
Rarely in SanskritSlim in SanskritCoronal in SanskritAlzheimer's Disease in SanskritBeing in SanskritAccurst in SanskritRhus Radicans in SanskritDalbergia Sissoo in SanskritAllegement in SanskritAbode in SanskritHollow in SanskritRebirth in SanskritTake in SanskritAddable in SanskritEasily in SanskritLot in SanskritDone in SanskritOperation in SanskritSin in SanskritTrimurti in Sanskrit