Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Storm Sanskrit Meaning

अतिवातः, चण्डवातः, जवानिलः, झञ्झानिलः, झञ्झावातः, पवनाघातः, प्रचण्डवातः, वातरूषः, वातूलः, वात्या, वात्यावेगः

Definition

प्रावृषिजवायुः।
पिष्टस्य शोधनार्थे उपयुक्तः सुपेशः तितउः।
क्रोधानुकूलः व्यापारः।
अन्यराज्यस्य प्रदेशे बलात् प्रवेशानुकूलः व्यापारः।

Example

झञ्झावाते गृहस्य छादः भग्नः।
श्वः आपणकात् सुपेशतितउम् आनयतु।

स्वनिन्दां श्रुत्वा सः कुप्यति।