Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Story Sanskrit Meaning

अट्टः, अट्टालकः, अभिलेखः, आख्यानम्, आख्यायिका, उपकथा, उपाख्यानम्, कथा, कथानकम्, कथाप्रबन्धः, क्षौमः, पञ्जिका, परिकथा, लेखः, वृतान्तः

Definition

पुरा भूतानां घटनानां तत्सम्बन्धिनां च मनुष्याणां कालक्रमेण वर्णनम्।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
कार्यादीसम्बन्धी वर्णनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
जीर्णैः वस्त्रैः स्यूतम् आच्छादनम्।
यात्राक

Example

सः प्राचीनम् इतिहासं पठति।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
श्रमिका स्वस्य बालं कन्थायां स्वापयति।
सायङ्कालपर्यन्तं